Declension table of ?aupakāyana

Deva

MasculineSingularDualPlural
Nominativeaupakāyanaḥ aupakāyanau aupakāyanāḥ
Vocativeaupakāyana aupakāyanau aupakāyanāḥ
Accusativeaupakāyanam aupakāyanau aupakāyanān
Instrumentalaupakāyanena aupakāyanābhyām aupakāyanaiḥ aupakāyanebhiḥ
Dativeaupakāyanāya aupakāyanābhyām aupakāyanebhyaḥ
Ablativeaupakāyanāt aupakāyanābhyām aupakāyanebhyaḥ
Genitiveaupakāyanasya aupakāyanayoḥ aupakāyanānām
Locativeaupakāyane aupakāyanayoḥ aupakāyaneṣu

Compound aupakāyana -

Adverb -aupakāyanam -aupakāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria