सुबन्तावली ?औपग्रस्तिक

Roma

पुमान्एकद्विबहु
प्रथमाऔपग्रस्तिकः औपग्रस्तिकौ औपग्रस्तिकाः
सम्बोधनम्औपग्रस्तिक औपग्रस्तिकौ औपग्रस्तिकाः
द्वितीयाऔपग्रस्तिकम् औपग्रस्तिकौ औपग्रस्तिकान्
तृतीयाऔपग्रस्तिकेन औपग्रस्तिकाभ्याम् औपग्रस्तिकैः औपग्रस्तिकेभिः
चतुर्थीऔपग्रस्तिकाय औपग्रस्तिकाभ्याम् औपग्रस्तिकेभ्यः
पञ्चमीऔपग्रस्तिकात् औपग्रस्तिकाभ्याम् औपग्रस्तिकेभ्यः
षष्ठीऔपग्रस्तिकस्य औपग्रस्तिकयोः औपग्रस्तिकानाम्
सप्तमीऔपग्रस्तिके औपग्रस्तिकयोः औपग्रस्तिकेषु

समास औपग्रस्तिक

अव्यय ॰औपग्रस्तिकम् ॰औपग्रस्तिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria