Declension table of ?aupagrahika

Deva

MasculineSingularDualPlural
Nominativeaupagrahikaḥ aupagrahikau aupagrahikāḥ
Vocativeaupagrahika aupagrahikau aupagrahikāḥ
Accusativeaupagrahikam aupagrahikau aupagrahikān
Instrumentalaupagrahikeṇa aupagrahikābhyām aupagrahikaiḥ aupagrahikebhiḥ
Dativeaupagrahikāya aupagrahikābhyām aupagrahikebhyaḥ
Ablativeaupagrahikāt aupagrahikābhyām aupagrahikebhyaḥ
Genitiveaupagrahikasya aupagrahikayoḥ aupagrahikāṇām
Locativeaupagrahike aupagrahikayoḥ aupagrahikeṣu

Compound aupagrahika -

Adverb -aupagrahikam -aupagrahikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria