Declension table of aupagava

Deva

NeuterSingularDualPlural
Nominativeaupagavam aupagave aupagavāni
Vocativeaupagava aupagave aupagavāni
Accusativeaupagavam aupagave aupagavāni
Instrumentalaupagavena aupagavābhyām aupagavaiḥ
Dativeaupagavāya aupagavābhyām aupagavebhyaḥ
Ablativeaupagavāt aupagavābhyām aupagavebhyaḥ
Genitiveaupagavasya aupagavayoḥ aupagavānām
Locativeaupagave aupagavayoḥ aupagaveṣu

Compound aupagava -

Adverb -aupagavam -aupagavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria