Declension table of ?aupadravika

Deva

NeuterSingularDualPlural
Nominativeaupadravikam aupadravike aupadravikāṇi
Vocativeaupadravika aupadravike aupadravikāṇi
Accusativeaupadravikam aupadravike aupadravikāṇi
Instrumentalaupadravikeṇa aupadravikābhyām aupadravikaiḥ
Dativeaupadravikāya aupadravikābhyām aupadravikebhyaḥ
Ablativeaupadravikāt aupadravikābhyām aupadravikebhyaḥ
Genitiveaupadravikasya aupadravikayoḥ aupadravikāṇām
Locativeaupadravike aupadravikayoḥ aupadravikeṣu

Compound aupadravika -

Adverb -aupadravikam -aupadravikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria