Declension table of aupadheya

Deva

NeuterSingularDualPlural
Nominativeaupadheyam aupadheye aupadheyāni
Vocativeaupadheya aupadheye aupadheyāni
Accusativeaupadheyam aupadheye aupadheyāni
Instrumentalaupadheyena aupadheyābhyām aupadheyaiḥ
Dativeaupadheyāya aupadheyābhyām aupadheyebhyaḥ
Ablativeaupadheyāt aupadheyābhyām aupadheyebhyaḥ
Genitiveaupadheyasya aupadheyayoḥ aupadheyānām
Locativeaupadheye aupadheyayoḥ aupadheyeṣu

Compound aupadheya -

Adverb -aupadheyam -aupadheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria