Declension table of ?aupacchandasikā

Deva

FeminineSingularDualPlural
Nominativeaupacchandasikā aupacchandasike aupacchandasikāḥ
Vocativeaupacchandasike aupacchandasike aupacchandasikāḥ
Accusativeaupacchandasikām aupacchandasike aupacchandasikāḥ
Instrumentalaupacchandasikayā aupacchandasikābhyām aupacchandasikābhiḥ
Dativeaupacchandasikāyai aupacchandasikābhyām aupacchandasikābhyaḥ
Ablativeaupacchandasikāyāḥ aupacchandasikābhyām aupacchandasikābhyaḥ
Genitiveaupacchandasikāyāḥ aupacchandasikayoḥ aupacchandasikānām
Locativeaupacchandasikāyām aupacchandasikayoḥ aupacchandasikāsu

Adverb -aupacchandasikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria