Declension table of aupacchandasika

Deva

NeuterSingularDualPlural
Nominativeaupacchandasikam aupacchandasike aupacchandasikāni
Vocativeaupacchandasika aupacchandasike aupacchandasikāni
Accusativeaupacchandasikam aupacchandasike aupacchandasikāni
Instrumentalaupacchandasikena aupacchandasikābhyām aupacchandasikaiḥ
Dativeaupacchandasikāya aupacchandasikābhyām aupacchandasikebhyaḥ
Ablativeaupacchandasikāt aupacchandasikābhyām aupacchandasikebhyaḥ
Genitiveaupacchandasikasya aupacchandasikayoḥ aupacchandasikānām
Locativeaupacchandasike aupacchandasikayoḥ aupacchandasikeṣu

Compound aupacchandasika -

Adverb -aupacchandasikam -aupacchandasikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria