Declension table of aupacchandasika

Deva

MasculineSingularDualPlural
Nominativeaupacchandasikaḥ aupacchandasikau aupacchandasikāḥ
Vocativeaupacchandasika aupacchandasikau aupacchandasikāḥ
Accusativeaupacchandasikam aupacchandasikau aupacchandasikān
Instrumentalaupacchandasikena aupacchandasikābhyām aupacchandasikaiḥ aupacchandasikebhiḥ
Dativeaupacchandasikāya aupacchandasikābhyām aupacchandasikebhyaḥ
Ablativeaupacchandasikāt aupacchandasikābhyām aupacchandasikebhyaḥ
Genitiveaupacchandasikasya aupacchandasikayoḥ aupacchandasikānām
Locativeaupacchandasike aupacchandasikayoḥ aupacchandasikeṣu

Compound aupacchandasika -

Adverb -aupacchandasikam -aupacchandasikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria