सुबन्तावली ?औपभृता

Roma

स्त्रीएकद्विबहु
प्रथमाऔपभृता औपभृते औपभृताः
सम्बोधनम्औपभृते औपभृते औपभृताः
द्वितीयाऔपभृताम् औपभृते औपभृताः
तृतीयाऔपभृतया औपभृताभ्याम् औपभृताभिः
चतुर्थीऔपभृतायै औपभृताभ्याम् औपभृताभ्यः
पञ्चमीऔपभृतायाः औपभृताभ्याम् औपभृताभ्यः
षष्ठीऔपभृतायाः औपभृतयोः औपभृतानाम्
सप्तमीऔपभृतायाम् औपभृतयोः औपभृतासु

अव्यय ॰औपभृतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria