Declension table of ?aupādhyāyaka

Deva

NeuterSingularDualPlural
Nominativeaupādhyāyakam aupādhyāyake aupādhyāyakāni
Vocativeaupādhyāyaka aupādhyāyake aupādhyāyakāni
Accusativeaupādhyāyakam aupādhyāyake aupādhyāyakāni
Instrumentalaupādhyāyakena aupādhyāyakābhyām aupādhyāyakaiḥ
Dativeaupādhyāyakāya aupādhyāyakābhyām aupādhyāyakebhyaḥ
Ablativeaupādhyāyakāt aupādhyāyakābhyām aupādhyāyakebhyaḥ
Genitiveaupādhyāyakasya aupādhyāyakayoḥ aupādhyāyakānām
Locativeaupādhyāyake aupādhyāyakayoḥ aupādhyāyakeṣu

Compound aupādhyāyaka -

Adverb -aupādhyāyakam -aupādhyāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria