Declension table of ?aumika

Deva

NeuterSingularDualPlural
Nominativeaumikam aumike aumikāni
Vocativeaumika aumike aumikāni
Accusativeaumikam aumike aumikāni
Instrumentalaumikena aumikābhyām aumikaiḥ
Dativeaumikāya aumikābhyām aumikebhyaḥ
Ablativeaumikāt aumikābhyām aumikebhyaḥ
Genitiveaumikasya aumikayoḥ aumikānām
Locativeaumike aumikayoḥ aumikeṣu

Compound aumika -

Adverb -aumikam -aumikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria