सुबन्तावली ?औमक

Roma

पुमान्एकद्विबहु
प्रथमाऔमकः औमकौ औमकाः
सम्बोधनम्औमक औमकौ औमकाः
द्वितीयाऔमकम् औमकौ औमकान्
तृतीयाऔमकेन औमकाभ्याम् औमकैः औमकेभिः
चतुर्थीऔमकाय औमकाभ्याम् औमकेभ्यः
पञ्चमीऔमकात् औमकाभ्याम् औमकेभ्यः
षष्ठीऔमकस्य औमकयोः औमकानाम्
सप्तमीऔमके औमकयोः औमकेषु

समास औमक

अव्यय ॰औमकम् ॰औमकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria