सुबन्तावली ?औमापत

Roma

नपुंसकम्एकद्विबहु
प्रथमाऔमापतम् औमापते औमापतानि
सम्बोधनम्औमापत औमापते औमापतानि
द्वितीयाऔमापतम् औमापते औमापतानि
तृतीयाऔमापतेन औमापताभ्याम् औमापतैः
चतुर्थीऔमापताय औमापताभ्याम् औमापतेभ्यः
पञ्चमीऔमापतात् औमापताभ्याम् औमापतेभ्यः
षष्ठीऔमापतस्य औमापतयोः औमापतानाम्
सप्तमीऔमापते औमापतयोः औमापतेषु

समास औमापत

अव्यय ॰औमापतम् ॰औमापतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria