Declension table of ?aulvaṇya

Deva

NeuterSingularDualPlural
Nominativeaulvaṇyam aulvaṇye aulvaṇyāni
Vocativeaulvaṇya aulvaṇye aulvaṇyāni
Accusativeaulvaṇyam aulvaṇye aulvaṇyāni
Instrumentalaulvaṇyena aulvaṇyābhyām aulvaṇyaiḥ
Dativeaulvaṇyāya aulvaṇyābhyām aulvaṇyebhyaḥ
Ablativeaulvaṇyāt aulvaṇyābhyām aulvaṇyebhyaḥ
Genitiveaulvaṇyasya aulvaṇyayoḥ aulvaṇyānām
Locativeaulvaṇye aulvaṇyayoḥ aulvaṇyeṣu

Compound aulvaṇya -

Adverb -aulvaṇyam -aulvaṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria