सुबन्तावली ?औलभीय

Roma

पुमान्एकद्विबहु
प्रथमाऔलभीयः औलभीयौ औलभीयाः
सम्बोधनम्औलभीय औलभीयौ औलभीयाः
द्वितीयाऔलभीयम् औलभीयौ औलभीयान्
तृतीयाऔलभीयेन औलभीयाभ्याम् औलभीयैः औलभीयेभिः
चतुर्थीऔलभीयाय औलभीयाभ्याम् औलभीयेभ्यः
पञ्चमीऔलभीयात् औलभीयाभ्याम् औलभीयेभ्यः
षष्ठीऔलभीयस्य औलभीययोः औलभीयानाम्
सप्तमीऔलभीये औलभीययोः औलभीयेषु

समास औलभीय

अव्यय ॰औलभीयम् ॰औलभीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria