सुबन्तावली ?औल

Roma

पुमान्एकद्विबहु
प्रथमाऔलः औलौ औलाः
सम्बोधनम्औल औलौ औलाः
द्वितीयाऔलम् औलौ औलान्
तृतीयाऔलेन औलाभ्याम् औलैः औलेभिः
चतुर्थीऔलाय औलाभ्याम् औलेभ्यः
पञ्चमीऔलात् औलाभ्याम् औलेभ्यः
षष्ठीऔलस्य औलयोः औलानाम्
सप्तमीऔले औलयोः औलेषु

समास औल

अव्यय ॰औलम् ॰औलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria