Declension table of ?aukṣaka

Deva

NeuterSingularDualPlural
Nominativeaukṣakam aukṣake aukṣakāṇi
Vocativeaukṣaka aukṣake aukṣakāṇi
Accusativeaukṣakam aukṣake aukṣakāṇi
Instrumentalaukṣakeṇa aukṣakābhyām aukṣakaiḥ
Dativeaukṣakāya aukṣakābhyām aukṣakebhyaḥ
Ablativeaukṣakāt aukṣakābhyām aukṣakebhyaḥ
Genitiveaukṣakasya aukṣakayoḥ aukṣakāṇām
Locativeaukṣake aukṣakayoḥ aukṣakeṣu

Compound aukṣaka -

Adverb -aukṣakam -aukṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria