सुबन्तावली ?औज्जयनक

Roma

पुमान्एकद्विबहु
प्रथमाऔज्जयनकः औज्जयनकौ औज्जयनकाः
सम्बोधनम्औज्जयनक औज्जयनकौ औज्जयनकाः
द्वितीयाऔज्जयनकम् औज्जयनकौ औज्जयनकान्
तृतीयाऔज्जयनकेन औज्जयनकाभ्याम् औज्जयनकैः औज्जयनकेभिः
चतुर्थीऔज्जयनकाय औज्जयनकाभ्याम् औज्जयनकेभ्यः
पञ्चमीऔज्जयनकात् औज्जयनकाभ्याम् औज्जयनकेभ्यः
षष्ठीऔज्जयनकस्य औज्जयनकयोः औज्जयनकानाम्
सप्तमीऔज्जयनके औज्जयनकयोः औज्जयनकेषु

समास औज्जयनक

अव्यय ॰औज्जयनकम् ॰औज्जयनकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria