Declension table of ?audyāva

Deva

NeuterSingularDualPlural
Nominativeaudyāvam audyāve audyāvāni
Vocativeaudyāva audyāve audyāvāni
Accusativeaudyāvam audyāve audyāvāni
Instrumentalaudyāvena audyāvābhyām audyāvaiḥ
Dativeaudyāvāya audyāvābhyām audyāvebhyaḥ
Ablativeaudyāvāt audyāvābhyām audyāvebhyaḥ
Genitiveaudyāvasya audyāvayoḥ audyāvānām
Locativeaudyāve audyāvayoḥ audyāveṣu

Compound audyāva -

Adverb -audyāvam -audyāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria