सुबन्तावली ?औदीच्यप्रकाश

Roma

पुमान्एकद्विबहु
प्रथमाऔदीच्यप्रकाशः औदीच्यप्रकाशौ औदीच्यप्रकाशाः
सम्बोधनम्औदीच्यप्रकाश औदीच्यप्रकाशौ औदीच्यप्रकाशाः
द्वितीयाऔदीच्यप्रकाशम् औदीच्यप्रकाशौ औदीच्यप्रकाशान्
तृतीयाऔदीच्यप्रकाशेन औदीच्यप्रकाशाभ्याम् औदीच्यप्रकाशैः औदीच्यप्रकाशेभिः
चतुर्थीऔदीच्यप्रकाशाय औदीच्यप्रकाशाभ्याम् औदीच्यप्रकाशेभ्यः
पञ्चमीऔदीच्यप्रकाशात् औदीच्यप्रकाशाभ्याम् औदीच्यप्रकाशेभ्यः
षष्ठीऔदीच्यप्रकाशस्य औदीच्यप्रकाशयोः औदीच्यप्रकाशानाम्
सप्तमीऔदीच्यप्रकाशे औदीच्यप्रकाशयोः औदीच्यप्रकाशेषु

समास औदीच्यप्रकाश

अव्यय ॰औदीच्यप्रकाशम् ॰औदीच्यप्रकाशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria