Declension table of audīcya

Deva

MasculineSingularDualPlural
Nominativeaudīcyaḥ audīcyau audīcyāḥ
Vocativeaudīcya audīcyau audīcyāḥ
Accusativeaudīcyam audīcyau audīcyān
Instrumentalaudīcyena audīcyābhyām audīcyaiḥ audīcyebhiḥ
Dativeaudīcyāya audīcyābhyām audīcyebhyaḥ
Ablativeaudīcyāt audīcyābhyām audīcyebhyaḥ
Genitiveaudīcyasya audīcyayoḥ audīcyānām
Locativeaudīcye audīcyayoḥ audīcyeṣu

Compound audīcya -

Adverb -audīcyam -audīcyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria