Declension table of ?auddhavī

Deva

FeminineSingularDualPlural
Nominativeauddhavī auddhavyau auddhavyaḥ
Vocativeauddhavi auddhavyau auddhavyaḥ
Accusativeauddhavīm auddhavyau auddhavīḥ
Instrumentalauddhavyā auddhavībhyām auddhavībhiḥ
Dativeauddhavyai auddhavībhyām auddhavībhyaḥ
Ablativeauddhavyāḥ auddhavībhyām auddhavībhyaḥ
Genitiveauddhavyāḥ auddhavyoḥ auddhavīnām
Locativeauddhavyām auddhavyoḥ auddhavīṣu

Compound auddhavi - auddhavī -

Adverb -auddhavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria