Declension table of ?auddhārika

Deva

MasculineSingularDualPlural
Nominativeauddhārikaḥ auddhārikau auddhārikāḥ
Vocativeauddhārika auddhārikau auddhārikāḥ
Accusativeauddhārikam auddhārikau auddhārikān
Instrumentalauddhārikeṇa auddhārikābhyām auddhārikaiḥ auddhārikebhiḥ
Dativeauddhārikāya auddhārikābhyām auddhārikebhyaḥ
Ablativeauddhārikāt auddhārikābhyām auddhārikebhyaḥ
Genitiveauddhārikasya auddhārikayoḥ auddhārikāṇām
Locativeauddhārike auddhārikayoḥ auddhārikeṣu

Compound auddhārika -

Adverb -auddhārikam -auddhārikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria