Declension table of ?audbhidya

Deva

NeuterSingularDualPlural
Nominativeaudbhidyam audbhidye audbhidyāni
Vocativeaudbhidya audbhidye audbhidyāni
Accusativeaudbhidyam audbhidye audbhidyāni
Instrumentalaudbhidyena audbhidyābhyām audbhidyaiḥ
Dativeaudbhidyāya audbhidyābhyām audbhidyebhyaḥ
Ablativeaudbhidyāt audbhidyābhyām audbhidyebhyaḥ
Genitiveaudbhidyasya audbhidyayoḥ audbhidyānām
Locativeaudbhidye audbhidyayoḥ audbhidyeṣu

Compound audbhidya -

Adverb -audbhidyam -audbhidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria