Declension table of ?audbhida

Deva

MasculineSingularDualPlural
Nominativeaudbhidaḥ audbhidau audbhidāḥ
Vocativeaudbhida audbhidau audbhidāḥ
Accusativeaudbhidam audbhidau audbhidān
Instrumentalaudbhidena audbhidābhyām audbhidaiḥ audbhidebhiḥ
Dativeaudbhidāya audbhidābhyām audbhidebhyaḥ
Ablativeaudbhidāt audbhidābhyām audbhidebhyaḥ
Genitiveaudbhidasya audbhidayoḥ audbhidānām
Locativeaudbhide audbhidayoḥ audbhideṣu

Compound audbhida -

Adverb -audbhidam -audbhidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria