सुबन्तावली ?औदञ्चनक

Roma

पुमान्एकद्विबहु
प्रथमाऔदञ्चनकः औदञ्चनकौ औदञ्चनकाः
सम्बोधनम्औदञ्चनक औदञ्चनकौ औदञ्चनकाः
द्वितीयाऔदञ्चनकम् औदञ्चनकौ औदञ्चनकान्
तृतीयाऔदञ्चनकेन औदञ्चनकाभ्याम् औदञ्चनकैः औदञ्चनकेभिः
चतुर्थीऔदञ्चनकाय औदञ्चनकाभ्याम् औदञ्चनकेभ्यः
पञ्चमीऔदञ्चनकात् औदञ्चनकाभ्याम् औदञ्चनकेभ्यः
षष्ठीऔदञ्चनकस्य औदञ्चनकयोः औदञ्चनकानाम्
सप्तमीऔदञ्चनके औदञ्चनकयोः औदञ्चनकेषु

समास औदञ्चनक

अव्यय ॰औदञ्चनकम् ॰औदञ्चनकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria