सुबन्तावली ?औदयक

Roma

पुमान्एकद्विबहु
प्रथमाऔदयकः औदयकौ औदयकाः
सम्बोधनम्औदयक औदयकौ औदयकाः
द्वितीयाऔदयकम् औदयकौ औदयकान्
तृतीयाऔदयकेन औदयकाभ्याम् औदयकैः औदयकेभिः
चतुर्थीऔदयकाय औदयकाभ्याम् औदयकेभ्यः
पञ्चमीऔदयकात् औदयकाभ्याम् औदयकेभ्यः
षष्ठीऔदयकस्य औदयकयोः औदयकानाम्
सप्तमीऔदयके औदयकयोः औदयकेषु

समास औदयक

अव्यय ॰औदयकम् ॰औदयकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria