सुबन्तावली ?औदव्रज

Roma

पुमान्एकद्विबहु
प्रथमाऔदव्रजः औदव्रजौ औदव्रजाः
सम्बोधनम्औदव्रज औदव्रजौ औदव्रजाः
द्वितीयाऔदव्रजम् औदव्रजौ औदव्रजान्
तृतीयाऔदव्रजेन औदव्रजाभ्याम् औदव्रजैः औदव्रजेभिः
चतुर्थीऔदव्रजाय औदव्रजाभ्याम् औदव्रजेभ्यः
पञ्चमीऔदव्रजात् औदव्रजाभ्याम् औदव्रजेभ्यः
षष्ठीऔदव्रजस्य औदव्रजयोः औदव्रजानाम्
सप्तमीऔदव्रजे औदव्रजयोः औदव्रजेषु

समास औदव्रज

अव्यय ॰औदव्रजम् ॰औदव्रजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria