Declension table of ?audavāpīyā

Deva

FeminineSingularDualPlural
Nominativeaudavāpīyā audavāpīye audavāpīyāḥ
Vocativeaudavāpīye audavāpīye audavāpīyāḥ
Accusativeaudavāpīyām audavāpīye audavāpīyāḥ
Instrumentalaudavāpīyayā audavāpīyābhyām audavāpīyābhiḥ
Dativeaudavāpīyāyai audavāpīyābhyām audavāpīyābhyaḥ
Ablativeaudavāpīyāyāḥ audavāpīyābhyām audavāpīyābhyaḥ
Genitiveaudavāpīyāyāḥ audavāpīyayoḥ audavāpīyānām
Locativeaudavāpīyāyām audavāpīyayoḥ audavāpīyāsu

Adverb -audavāpīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria