Declension table of ?audavāpīya

Deva

NeuterSingularDualPlural
Nominativeaudavāpīyam audavāpīye audavāpīyāni
Vocativeaudavāpīya audavāpīye audavāpīyāni
Accusativeaudavāpīyam audavāpīye audavāpīyāni
Instrumentalaudavāpīyena audavāpīyābhyām audavāpīyaiḥ
Dativeaudavāpīyāya audavāpīyābhyām audavāpīyebhyaḥ
Ablativeaudavāpīyāt audavāpīyābhyām audavāpīyebhyaḥ
Genitiveaudavāpīyasya audavāpīyayoḥ audavāpīyānām
Locativeaudavāpīye audavāpīyayoḥ audavāpīyeṣu

Compound audavāpīya -

Adverb -audavāpīyam -audavāpīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria