सुबन्तावली ?औदस्थान

Roma

पुमान्एकद्विबहु
प्रथमाऔदस्थानः औदस्थानौ औदस्थानाः
सम्बोधनम्औदस्थान औदस्थानौ औदस्थानाः
द्वितीयाऔदस्थानम् औदस्थानौ औदस्थानान्
तृतीयाऔदस्थानेन औदस्थानाभ्याम् औदस्थानैः औदस्थानेभिः
चतुर्थीऔदस्थानाय औदस्थानाभ्याम् औदस्थानेभ्यः
पञ्चमीऔदस्थानात् औदस्थानाभ्याम् औदस्थानेभ्यः
षष्ठीऔदस्थानस्य औदस्थानयोः औदस्थानानाम्
सप्तमीऔदस्थाने औदस्थानयोः औदस्थानेषु

समास औदस्थान

अव्यय ॰औदस्थानम् ॰औदस्थानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria