Declension table of ?audarciṣa

Deva

NeuterSingularDualPlural
Nominativeaudarciṣam audarciṣe audarciṣāṇi
Vocativeaudarciṣa audarciṣe audarciṣāṇi
Accusativeaudarciṣam audarciṣe audarciṣāṇi
Instrumentalaudarciṣeṇa audarciṣābhyām audarciṣaiḥ
Dativeaudarciṣāya audarciṣābhyām audarciṣebhyaḥ
Ablativeaudarciṣāt audarciṣābhyām audarciṣebhyaḥ
Genitiveaudarciṣasya audarciṣayoḥ audarciṣāṇām
Locativeaudarciṣe audarciṣayoḥ audarciṣeṣu

Compound audarciṣa -

Adverb -audarciṣam -audarciṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria