Declension table of ?audanyava

Deva

MasculineSingularDualPlural
Nominativeaudanyavaḥ audanyavau audanyavāḥ
Vocativeaudanyava audanyavau audanyavāḥ
Accusativeaudanyavam audanyavau audanyavān
Instrumentalaudanyavena audanyavābhyām audanyavaiḥ audanyavebhiḥ
Dativeaudanyavāya audanyavābhyām audanyavebhyaḥ
Ablativeaudanyavāt audanyavābhyām audanyavebhyaḥ
Genitiveaudanyavasya audanyavayoḥ audanyavānām
Locativeaudanyave audanyavayoḥ audanyaveṣu

Compound audanyava -

Adverb -audanyavam -audanyavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria