Declension table of audanika

Deva

NeuterSingularDualPlural
Nominativeaudanikam audanike audanikāni
Vocativeaudanika audanike audanikāni
Accusativeaudanikam audanike audanikāni
Instrumentalaudanikena audanikābhyām audanikaiḥ
Dativeaudanikāya audanikābhyām audanikebhyaḥ
Ablativeaudanikāt audanikābhyām audanikebhyaḥ
Genitiveaudanikasya audanikayoḥ audanikānām
Locativeaudanike audanikayoḥ audanikeṣu

Compound audanika -

Adverb -audanikam -audanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria