सुबन्तावली ?औदज्ञायनि

Roma

पुमान्एकद्विबहु
प्रथमाऔदज्ञायनिः औदज्ञायनी औदज्ञायनयः
सम्बोधनम्औदज्ञायने औदज्ञायनी औदज्ञायनयः
द्वितीयाऔदज्ञायनिम् औदज्ञायनी औदज्ञायनीन्
तृतीयाऔदज्ञायनिना औदज्ञायनिभ्याम् औदज्ञायनिभिः
चतुर्थीऔदज्ञायनये औदज्ञायनिभ्याम् औदज्ञायनिभ्यः
पञ्चमीऔदज्ञायनेः औदज्ञायनिभ्याम् औदज्ञायनिभ्यः
षष्ठीऔदज्ञायनेः औदज्ञायन्योः औदज्ञायनीनाम्
सप्तमीऔदज्ञायनौ औदज्ञायन्योः औदज्ञायनिषु

समास औदज्ञायनि

अव्यय ॰औदज्ञायनि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria