Declension table of aucityavicāracarcā

Deva

FeminineSingularDualPlural
Nominativeaucityavicāracarcā aucityavicāracarce aucityavicāracarcāḥ
Vocativeaucityavicāracarce aucityavicāracarce aucityavicāracarcāḥ
Accusativeaucityavicāracarcām aucityavicāracarce aucityavicāracarcāḥ
Instrumentalaucityavicāracarcayā aucityavicāracarcābhyām aucityavicāracarcābhiḥ
Dativeaucityavicāracarcāyai aucityavicāracarcābhyām aucityavicāracarcābhyaḥ
Ablativeaucityavicāracarcāyāḥ aucityavicāracarcābhyām aucityavicāracarcābhyaḥ
Genitiveaucityavicāracarcāyāḥ aucityavicāracarcayoḥ aucityavicāracarcānām
Locativeaucityavicāracarcāyām aucityavicāracarcayoḥ aucityavicāracarcāsu

Adverb -aucityavicāracarcam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria