Declension table of aucityānvayarakṣā

Deva

FeminineSingularDualPlural
Nominativeaucityānvayarakṣā aucityānvayarakṣe aucityānvayarakṣāḥ
Vocativeaucityānvayarakṣe aucityānvayarakṣe aucityānvayarakṣāḥ
Accusativeaucityānvayarakṣām aucityānvayarakṣe aucityānvayarakṣāḥ
Instrumentalaucityānvayarakṣayā aucityānvayarakṣābhyām aucityānvayarakṣābhiḥ
Dativeaucityānvayarakṣāyai aucityānvayarakṣābhyām aucityānvayarakṣābhyaḥ
Ablativeaucityānvayarakṣāyāḥ aucityānvayarakṣābhyām aucityānvayarakṣābhyaḥ
Genitiveaucityānvayarakṣāyāḥ aucityānvayarakṣayoḥ aucityānvayarakṣāṇām
Locativeaucityānvayarakṣāyām aucityānvayarakṣayoḥ aucityānvayarakṣāsu

Adverb -aucityānvayarakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria