Declension table of aucityānvaya

Deva

MasculineSingularDualPlural
Nominativeaucityānvayaḥ aucityānvayau aucityānvayāḥ
Vocativeaucityānvaya aucityānvayau aucityānvayāḥ
Accusativeaucityānvayam aucityānvayau aucityānvayān
Instrumentalaucityānvayena aucityānvayābhyām aucityānvayaiḥ aucityānvayebhiḥ
Dativeaucityānvayāya aucityānvayābhyām aucityānvayebhyaḥ
Ablativeaucityānvayāt aucityānvayābhyām aucityānvayebhyaḥ
Genitiveaucityānvayasya aucityānvayayoḥ aucityānvayānām
Locativeaucityānvaye aucityānvayayoḥ aucityānvayeṣu

Compound aucityānvaya -

Adverb -aucityānvayam -aucityānvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria