Declension table of aucitī

Deva

FeminineSingularDualPlural
Nominativeaucitī aucityau aucityaḥ
Vocativeauciti aucityau aucityaḥ
Accusativeaucitīm aucityau aucitīḥ
Instrumentalaucityā aucitībhyām aucitībhiḥ
Dativeaucityai aucitībhyām aucitībhyaḥ
Ablativeaucityāḥ aucitībhyām aucitībhyaḥ
Genitiveaucityāḥ aucityoḥ aucitīnām
Locativeaucityām aucityoḥ aucitīṣu

Compound auciti - aucitī -

Adverb -auciti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria