सुबन्तावली ?औचथ्य

Roma

पुमान्एकद्विबहु
प्रथमाऔचथ्यः औचथ्यौ औचथ्याः
सम्बोधनम्औचथ्य औचथ्यौ औचथ्याः
द्वितीयाऔचथ्यम् औचथ्यौ औचथ्यान्
तृतीयाऔचथ्येन औचथ्याभ्याम् औचथ्यैः औचथ्येभिः
चतुर्थीऔचथ्याय औचथ्याभ्याम् औचथ्येभ्यः
पञ्चमीऔचथ्यात् औचथ्याभ्याम् औचथ्येभ्यः
षष्ठीऔचथ्यस्य औचथ्ययोः औचथ्यानाम्
सप्तमीऔचथ्ये औचथ्ययोः औचथ्येषु

समास औचथ्य

अव्यय ॰औचथ्यम् ॰औचथ्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria