Declension table of ?auṣika

Deva

MasculineSingularDualPlural
Nominativeauṣikaḥ auṣikau auṣikāḥ
Vocativeauṣika auṣikau auṣikāḥ
Accusativeauṣikam auṣikau auṣikān
Instrumentalauṣikeṇa auṣikābhyām auṣikaiḥ auṣikebhiḥ
Dativeauṣikāya auṣikābhyām auṣikebhyaḥ
Ablativeauṣikāt auṣikābhyām auṣikebhyaḥ
Genitiveauṣikasya auṣikayoḥ auṣikāṇām
Locativeauṣike auṣikayoḥ auṣikeṣu

Compound auṣika -

Adverb -auṣikam -auṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria