Declension table of ?auṣasika

Deva

NeuterSingularDualPlural
Nominativeauṣasikam auṣasike auṣasikāni
Vocativeauṣasika auṣasike auṣasikāni
Accusativeauṣasikam auṣasike auṣasikāni
Instrumentalauṣasikena auṣasikābhyām auṣasikaiḥ
Dativeauṣasikāya auṣasikābhyām auṣasikebhyaḥ
Ablativeauṣasikāt auṣasikābhyām auṣasikebhyaḥ
Genitiveauṣasikasya auṣasikayoḥ auṣasikānām
Locativeauṣasike auṣasikayoḥ auṣasikeṣu

Compound auṣasika -

Adverb -auṣasikam -auṣasikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria