सुबन्तावली ?औषर

Roma

नपुंसकम्एकद्विबहु
प्रथमाऔषरम् औषरे औषराणि
सम्बोधनम्औषर औषरे औषराणि
द्वितीयाऔषरम् औषरे औषराणि
तृतीयाऔषरेण औषराभ्याम् औषरैः
चतुर्थीऔषराय औषराभ्याम् औषरेभ्यः
पञ्चमीऔषरात् औषराभ्याम् औषरेभ्यः
षष्ठीऔषरस्य औषरयोः औषराणाम्
सप्तमीऔषरे औषरयोः औषरेषु

समास औषर

अव्यय ॰औषरम् ॰औषरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria