सुबन्तावली ?औषधपेषक

Roma

पुमान्एकद्विबहु
प्रथमाऔषधपेषकः औषधपेषकौ औषधपेषकाः
सम्बोधनम्औषधपेषक औषधपेषकौ औषधपेषकाः
द्वितीयाऔषधपेषकम् औषधपेषकौ औषधपेषकान्
तृतीयाऔषधपेषकेण औषधपेषकाभ्याम् औषधपेषकैः औषधपेषकेभिः
चतुर्थीऔषधपेषकाय औषधपेषकाभ्याम् औषधपेषकेभ्यः
पञ्चमीऔषधपेषकात् औषधपेषकाभ्याम् औषधपेषकेभ्यः
षष्ठीऔषधपेषकस्य औषधपेषकयोः औषधपेषकाणाम्
सप्तमीऔषधपेषके औषधपेषकयोः औषधपेषकेषु

समास औषधपेषक

अव्यय ॰औषधपेषकम् ॰औषधपेषकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria