Declension table of auṣadhālaya

Deva

MasculineSingularDualPlural
Nominativeauṣadhālayaḥ auṣadhālayau auṣadhālayāḥ
Vocativeauṣadhālaya auṣadhālayau auṣadhālayāḥ
Accusativeauṣadhālayam auṣadhālayau auṣadhālayān
Instrumentalauṣadhālayena auṣadhālayābhyām auṣadhālayaiḥ auṣadhālayebhiḥ
Dativeauṣadhālayāya auṣadhālayābhyām auṣadhālayebhyaḥ
Ablativeauṣadhālayāt auṣadhālayābhyām auṣadhālayebhyaḥ
Genitiveauṣadhālayasya auṣadhālayayoḥ auṣadhālayānām
Locativeauṣadhālaye auṣadhālayayoḥ auṣadhālayeṣu

Compound auṣadhālaya -

Adverb -auṣadhālayam -auṣadhālayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria