Declension table of auṣadha

Deva

MasculineSingularDualPlural
Nominativeauṣadhaḥ auṣadhau auṣadhāḥ
Vocativeauṣadha auṣadhau auṣadhāḥ
Accusativeauṣadham auṣadhau auṣadhān
Instrumentalauṣadhena auṣadhābhyām auṣadhaiḥ
Dativeauṣadhāya auṣadhābhyām auṣadhebhyaḥ
Ablativeauṣadhāt auṣadhābhyām auṣadhebhyaḥ
Genitiveauṣadhasya auṣadhayoḥ auṣadhānām
Locativeauṣadhe auṣadhayoḥ auṣadheṣu

Compound auṣadha -

Adverb -auṣadham -auṣadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria