Declension table of ?auṣṭīna

Deva

NeuterSingularDualPlural
Nominativeauṣṭīnam auṣṭīne auṣṭīnāni
Vocativeauṣṭīna auṣṭīne auṣṭīnāni
Accusativeauṣṭīnam auṣṭīne auṣṭīnāni
Instrumentalauṣṭīnena auṣṭīnābhyām auṣṭīnaiḥ
Dativeauṣṭīnāya auṣṭīnābhyām auṣṭīnebhyaḥ
Ablativeauṣṭīnāt auṣṭīnābhyām auṣṭīnebhyaḥ
Genitiveauṣṭīnasya auṣṭīnayoḥ auṣṭīnānām
Locativeauṣṭīne auṣṭīnayoḥ auṣṭīneṣu

Compound auṣṭīna -

Adverb -auṣṭīnam -auṣṭīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria