Declension table of auḍhramāgadha

Deva

NeuterSingularDualPlural
Nominativeauḍhramāgadham auḍhramāgadhe auḍhramāgadhāni
Vocativeauḍhramāgadha auḍhramāgadhe auḍhramāgadhāni
Accusativeauḍhramāgadham auḍhramāgadhe auḍhramāgadhāni
Instrumentalauḍhramāgadhena auḍhramāgadhābhyām auḍhramāgadhaiḥ
Dativeauḍhramāgadhāya auḍhramāgadhābhyām auḍhramāgadhebhyaḥ
Ablativeauḍhramāgadhāt auḍhramāgadhābhyām auḍhramāgadhebhyaḥ
Genitiveauḍhramāgadhasya auḍhramāgadhayoḥ auḍhramāgadhānām
Locativeauḍhramāgadhe auḍhramāgadhayoḥ auḍhramāgadheṣu

Compound auḍhramāgadha -

Adverb -auḍhramāgadham -auḍhramāgadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria