Declension table of auḍhramāgadha

Deva

MasculineSingularDualPlural
Nominativeauḍhramāgadhaḥ auḍhramāgadhau auḍhramāgadhāḥ
Vocativeauḍhramāgadha auḍhramāgadhau auḍhramāgadhāḥ
Accusativeauḍhramāgadham auḍhramāgadhau auḍhramāgadhān
Instrumentalauḍhramāgadhena auḍhramāgadhābhyām auḍhramāgadhaiḥ auḍhramāgadhebhiḥ
Dativeauḍhramāgadhāya auḍhramāgadhābhyām auḍhramāgadhebhyaḥ
Ablativeauḍhramāgadhāt auḍhramāgadhābhyām auḍhramāgadhebhyaḥ
Genitiveauḍhramāgadhasya auḍhramāgadhayoḥ auḍhramāgadhānām
Locativeauḍhramāgadhe auḍhramāgadhayoḥ auḍhramāgadheṣu

Compound auḍhramāgadha -

Adverb -auḍhramāgadham -auḍhramāgadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria